Singular | Dual | Plural | |
Nominativo |
रयिषक्
rayiṣak |
रयिषची
rayiṣacī |
रयिषञ्चि
rayiṣañci |
Vocativo |
रयिषक्
rayiṣak |
रयिषची
rayiṣacī |
रयिषञ्चि
rayiṣañci |
Acusativo |
रयिषक्
rayiṣak |
रयिषची
rayiṣacī |
रयिषञ्चि
rayiṣañci |
Instrumental |
रयिषचा
rayiṣacā |
रयिषग्भ्याम्
rayiṣagbhyām |
रयिषग्भिः
rayiṣagbhiḥ |
Dativo |
रयिषचे
rayiṣace |
रयिषग्भ्याम्
rayiṣagbhyām |
रयिषग्भ्यः
rayiṣagbhyaḥ |
Ablativo |
रयिषचः
rayiṣacaḥ |
रयिषग्भ्याम्
rayiṣagbhyām |
रयिषग्भ्यः
rayiṣagbhyaḥ |
Genitivo |
रयिषचः
rayiṣacaḥ |
रयिषचोः
rayiṣacoḥ |
रयिषचाम्
rayiṣacām |
Locativo |
रयिषचि
rayiṣaci |
रयिषचोः
rayiṣacoḥ |
रयिषक्षु
rayiṣakṣu |