Singular | Dual | Plural | |
Nominativo |
रयिषट्
rayiṣaṭ |
रयिषहौ
rayiṣahau |
रयिषहः
rayiṣahaḥ |
Vocativo |
रयिषट्
rayiṣaṭ |
रयिषहौ
rayiṣahau |
रयिषहः
rayiṣahaḥ |
Acusativo |
रयिषहम्
rayiṣaham |
रयिषहौ
rayiṣahau |
रयिषहः
rayiṣahaḥ |
Instrumental |
रयिषहा
rayiṣahā |
रयिषड्भ्याम्
rayiṣaḍbhyām |
रयिषड्भिः
rayiṣaḍbhiḥ |
Dativo |
रयिषहे
rayiṣahe |
रयिषड्भ्याम्
rayiṣaḍbhyām |
रयिषड्भ्यः
rayiṣaḍbhyaḥ |
Ablativo |
रयिषहः
rayiṣahaḥ |
रयिषड्भ्याम्
rayiṣaḍbhyām |
रयिषड्भ्यः
rayiṣaḍbhyaḥ |
Genitivo |
रयिषहः
rayiṣahaḥ |
रयिषहोः
rayiṣahoḥ |
रयिषहाम्
rayiṣahām |
Locativo |
रयिषहि
rayiṣahi |
रयिषहोः
rayiṣahoḥ |
रयिषट्सु
rayiṣaṭsu रयिषट्त्सु rayiṣaṭtsu |