| Singular | Dual | Plural |
Nominativo |
रयिस्थाना
rayisthānā
|
रयिस्थाने
rayisthāne
|
रयिस्थानाः
rayisthānāḥ
|
Vocativo |
रयिस्थाने
rayisthāne
|
रयिस्थाने
rayisthāne
|
रयिस्थानाः
rayisthānāḥ
|
Acusativo |
रयिस्थानाम्
rayisthānām
|
रयिस्थाने
rayisthāne
|
रयिस्थानाः
rayisthānāḥ
|
Instrumental |
रयिस्थानया
rayisthānayā
|
रयिस्थानाभ्याम्
rayisthānābhyām
|
रयिस्थानाभिः
rayisthānābhiḥ
|
Dativo |
रयिस्थानायै
rayisthānāyai
|
रयिस्थानाभ्याम्
rayisthānābhyām
|
रयिस्थानाभ्यः
rayisthānābhyaḥ
|
Ablativo |
रयिस्थानायाः
rayisthānāyāḥ
|
रयिस्थानाभ्याम्
rayisthānābhyām
|
रयिस्थानाभ्यः
rayisthānābhyaḥ
|
Genitivo |
रयिस्थानायाः
rayisthānāyāḥ
|
रयिस्थानयोः
rayisthānayoḥ
|
रयिस्थानानाम्
rayisthānānām
|
Locativo |
रयिस्थानायाम्
rayisthānāyām
|
रयिस्थानयोः
rayisthānayoḥ
|
रयिस्थानासु
rayisthānāsu
|