| Singular | Dual | Plural |
Nominativo |
रयिन्तमः
rayintamaḥ
|
रयिन्तमौ
rayintamau
|
रयिन्तमाः
rayintamāḥ
|
Vocativo |
रयिन्तम
rayintama
|
रयिन्तमौ
rayintamau
|
रयिन्तमाः
rayintamāḥ
|
Acusativo |
रयिन्तमम्
rayintamam
|
रयिन्तमौ
rayintamau
|
रयिन्तमान्
rayintamān
|
Instrumental |
रयिन्तमेन
rayintamena
|
रयिन्तमाभ्याम्
rayintamābhyām
|
रयिन्तमैः
rayintamaiḥ
|
Dativo |
रयिन्तमाय
rayintamāya
|
रयिन्तमाभ्याम्
rayintamābhyām
|
रयिन्तमेभ्यः
rayintamebhyaḥ
|
Ablativo |
रयिन्तमात्
rayintamāt
|
रयिन्तमाभ्याम्
rayintamābhyām
|
रयिन्तमेभ्यः
rayintamebhyaḥ
|
Genitivo |
रयिन्तमस्य
rayintamasya
|
रयिन्तमयोः
rayintamayoḥ
|
रयिन्तमानाम्
rayintamānām
|
Locativo |
रयिन्तमे
rayintame
|
रयिन्तमयोः
rayintamayoḥ
|
रयिन्तमेषु
rayintameṣu
|