Singular | Dual | Plural | |
Nominativo |
रयीयान्
rayīyān |
रयीयन्तौ
rayīyantau |
रयीयन्तः
rayīyantaḥ |
Vocativo |
रयीयन्
rayīyan |
रयीयन्तौ
rayīyantau |
रयीयन्तः
rayīyantaḥ |
Acusativo |
रयीयन्तम्
rayīyantam |
रयीयन्तौ
rayīyantau |
रयीयतः
rayīyataḥ |
Instrumental |
रयीयता
rayīyatā |
रयीयद्भ्याम्
rayīyadbhyām |
रयीयद्भिः
rayīyadbhiḥ |
Dativo |
रयीयते
rayīyate |
रयीयद्भ्याम्
rayīyadbhyām |
रयीयद्भ्यः
rayīyadbhyaḥ |
Ablativo |
रयीयतः
rayīyataḥ |
रयीयद्भ्याम्
rayīyadbhyām |
रयीयद्भ्यः
rayīyadbhyaḥ |
Genitivo |
रयीयतः
rayīyataḥ |
रयीयतोः
rayīyatoḥ |
रयीयताम्
rayīyatām |
Locativo |
रयीयति
rayīyati |
रयीयतोः
rayīyatoḥ |
रयीयत्सु
rayīyatsu |