Singular | Dual | Plural | |
Nominativo |
रयीषि
rayīṣi |
रयीषिणी
rayīṣiṇī |
रयीषीणि
rayīṣīṇi |
Vocativo |
रयीषि
rayīṣi रयीषिन् rayīṣin |
रयीषिणी
rayīṣiṇī |
रयीषीणि
rayīṣīṇi |
Acusativo |
रयीषि
rayīṣi |
रयीषिणी
rayīṣiṇī |
रयीषीणि
rayīṣīṇi |
Instrumental |
रयीषिणा
rayīṣiṇā |
रयीषिभ्याम्
rayīṣibhyām |
रयीषिभिः
rayīṣibhiḥ |
Dativo |
रयीषिणे
rayīṣiṇe |
रयीषिभ्याम्
rayīṣibhyām |
रयीषिभ्यः
rayīṣibhyaḥ |
Ablativo |
रयीषिणः
rayīṣiṇaḥ |
रयीषिभ्याम्
rayīṣibhyām |
रयीषिभ्यः
rayīṣibhyaḥ |
Genitivo |
रयीषिणः
rayīṣiṇaḥ |
रयीषिणोः
rayīṣiṇoḥ |
रयीषिणम्
rayīṣiṇam |
Locativo |
रयीषिणि
rayīṣiṇi |
रयीषिणोः
rayīṣiṇoḥ |
रयीषिषु
rayīṣiṣu |