Singular | Dual | Plural | |
Nominativo |
रराट्यः
rarāṭyaḥ |
रराट्यौ
rarāṭyau |
रराट्याः
rarāṭyāḥ |
Vocativo |
रराट्य
rarāṭya |
रराट्यौ
rarāṭyau |
रराट्याः
rarāṭyāḥ |
Acusativo |
रराट्यम्
rarāṭyam |
रराट्यौ
rarāṭyau |
रराट्यान्
rarāṭyān |
Instrumental |
रराट्येन
rarāṭyena |
रराट्याभ्याम्
rarāṭyābhyām |
रराट्यैः
rarāṭyaiḥ |
Dativo |
रराट्याय
rarāṭyāya |
रराट्याभ्याम्
rarāṭyābhyām |
रराट्येभ्यः
rarāṭyebhyaḥ |
Ablativo |
रराट्यात्
rarāṭyāt |
रराट्याभ्याम्
rarāṭyābhyām |
रराट्येभ्यः
rarāṭyebhyaḥ |
Genitivo |
रराट्यस्य
rarāṭyasya |
रराट्ययोः
rarāṭyayoḥ |
रराट्यानाम्
rarāṭyānām |
Locativo |
रराट्ये
rarāṭye |
रराट्ययोः
rarāṭyayoḥ |
रराट्येषु
rarāṭyeṣu |