Singular | Dual | Plural | |
Nominativo |
रवणम्
ravaṇam |
रवणे
ravaṇe |
रवणानि
ravaṇāni |
Vocativo |
रवण
ravaṇa |
रवणे
ravaṇe |
रवणानि
ravaṇāni |
Acusativo |
रवणम्
ravaṇam |
रवणे
ravaṇe |
रवणानि
ravaṇāni |
Instrumental |
रवणेन
ravaṇena |
रवणाभ्याम्
ravaṇābhyām |
रवणैः
ravaṇaiḥ |
Dativo |
रवणाय
ravaṇāya |
रवणाभ्याम्
ravaṇābhyām |
रवणेभ्यः
ravaṇebhyaḥ |
Ablativo |
रवणात्
ravaṇāt |
रवणाभ्याम्
ravaṇābhyām |
रवणेभ्यः
ravaṇebhyaḥ |
Genitivo |
रवणस्य
ravaṇasya |
रवणयोः
ravaṇayoḥ |
रवणानाम्
ravaṇānām |
Locativo |
रवणे
ravaṇe |
रवणयोः
ravaṇayoḥ |
रवणेषु
ravaṇeṣu |