Singular | Dual | Plural | |
Nominativo |
रवितृ
ravitṛ |
रवितृणी
ravitṛṇī |
रवितॄणि
ravitṝṇi |
Vocativo |
रवितः
ravitaḥ |
रवितारौ
ravitārau |
रवितारः
ravitāraḥ |
Acusativo |
रवितारम्
ravitāram |
रवितारौ
ravitārau |
रवितॄन्
ravitṝn |
Instrumental |
रवितृणा
ravitṛṇā रवित्रा ravitrā |
रवितृभ्याम्
ravitṛbhyām |
रवितृभिः
ravitṛbhiḥ |
Dativo |
रवितृणे
ravitṛṇe रवित्रे ravitre |
रवितृभ्याम्
ravitṛbhyām |
रवितृभ्यः
ravitṛbhyaḥ |
Ablativo |
रवितृणः
ravitṛṇaḥ रवितुः ravituḥ |
रवितृभ्याम्
ravitṛbhyām |
रवितृभ्यः
ravitṛbhyaḥ |
Genitivo |
रवितृणः
ravitṛṇaḥ रवितुः ravituḥ |
रवितृणोः
ravitṛṇoḥ रवित्रोः ravitroḥ |
रवितॄणाम्
ravitṝṇām |
Locativo |
रवितृणि
ravitṛṇi रवितरि ravitari |
रवितृणोः
ravitṛṇoḥ रवित्रोः ravitroḥ |
रवितृषु
ravitṛṣu |