| Singular | Dual | Plural |
Nominativo |
अम्लीभूता
amlībhūtā
|
अम्लीभूते
amlībhūte
|
अम्लीभूताः
amlībhūtāḥ
|
Vocativo |
अम्लीभूते
amlībhūte
|
अम्लीभूते
amlībhūte
|
अम्लीभूताः
amlībhūtāḥ
|
Acusativo |
अम्लीभूताम्
amlībhūtām
|
अम्लीभूते
amlībhūte
|
अम्लीभूताः
amlībhūtāḥ
|
Instrumental |
अम्लीभूतया
amlībhūtayā
|
अम्लीभूताभ्याम्
amlībhūtābhyām
|
अम्लीभूताभिः
amlībhūtābhiḥ
|
Dativo |
अम्लीभूतायै
amlībhūtāyai
|
अम्लीभूताभ्याम्
amlībhūtābhyām
|
अम्लीभूताभ्यः
amlībhūtābhyaḥ
|
Ablativo |
अम्लीभूतायाः
amlībhūtāyāḥ
|
अम्लीभूताभ्याम्
amlībhūtābhyām
|
अम्लीभूताभ्यः
amlībhūtābhyaḥ
|
Genitivo |
अम्लीभूतायाः
amlībhūtāyāḥ
|
अम्लीभूतयोः
amlībhūtayoḥ
|
अम्लीभूतानाम्
amlībhūtānām
|
Locativo |
अम्लीभूतायाम्
amlībhūtāyām
|
अम्लीभूतयोः
amlībhūtayoḥ
|
अम्लीभूतासु
amlībhūtāsu
|