Singular | Dual | Plural | |
Nominativo |
अम्लकः
amlakaḥ |
अम्लकौ
amlakau |
अम्लकाः
amlakāḥ |
Vocativo |
अम्लक
amlaka |
अम्लकौ
amlakau |
अम्लकाः
amlakāḥ |
Acusativo |
अम्लकम्
amlakam |
अम्लकौ
amlakau |
अम्लकान्
amlakān |
Instrumental |
अम्लकेन
amlakena |
अम्लकाभ्याम्
amlakābhyām |
अम्लकैः
amlakaiḥ |
Dativo |
अम्लकाय
amlakāya |
अम्लकाभ्याम्
amlakābhyām |
अम्लकेभ्यः
amlakebhyaḥ |
Ablativo |
अम्लकात्
amlakāt |
अम्लकाभ्याम्
amlakābhyām |
अम्लकेभ्यः
amlakebhyaḥ |
Genitivo |
अम्लकस्य
amlakasya |
अम्लकयोः
amlakayoḥ |
अम्लकानाम्
amlakānām |
Locativo |
अम्लके
amlake |
अम्लकयोः
amlakayoḥ |
अम्लकेषु
amlakeṣu |