Singular | Dual | Plural | |
Nominativo |
अम्लीका
amlīkā |
अम्लीके
amlīke |
अम्लीकाः
amlīkāḥ |
Vocativo |
अम्लीके
amlīke |
अम्लीके
amlīke |
अम्लीकाः
amlīkāḥ |
Acusativo |
अम्लीकाम्
amlīkām |
अम्लीके
amlīke |
अम्लीकाः
amlīkāḥ |
Instrumental |
अम्लीकया
amlīkayā |
अम्लीकाभ्याम्
amlīkābhyām |
अम्लीकाभिः
amlīkābhiḥ |
Dativo |
अम्लीकायै
amlīkāyai |
अम्लीकाभ्याम्
amlīkābhyām |
अम्लीकाभ्यः
amlīkābhyaḥ |
Ablativo |
अम्लीकायाः
amlīkāyāḥ |
अम्लीकाभ्याम्
amlīkābhyām |
अम्लीकाभ्यः
amlīkābhyaḥ |
Genitivo |
अम्लीकायाः
amlīkāyāḥ |
अम्लीकयोः
amlīkayoḥ |
अम्लीकानाम्
amlīkānām |
Locativo |
अम्लीकायाम्
amlīkāyām |
अम्लीकयोः
amlīkayoḥ |
अम्लीकासु
amlīkāsu |