| Singular | Dual | Plural | |
| Nominativo |
लाभकृत्
lābhakṛt |
लाभकृतौ
lābhakṛtau |
लाभकृतः
lābhakṛtaḥ |
| Vocativo |
लाभकृत्
lābhakṛt |
लाभकृतौ
lābhakṛtau |
लाभकृतः
lābhakṛtaḥ |
| Acusativo |
लाभकृतम्
lābhakṛtam |
लाभकृतौ
lābhakṛtau |
लाभकृतः
lābhakṛtaḥ |
| Instrumental |
लाभकृता
lābhakṛtā |
लाभकृद्भ्याम्
lābhakṛdbhyām |
लाभकृद्भिः
lābhakṛdbhiḥ |
| Dativo |
लाभकृते
lābhakṛte |
लाभकृद्भ्याम्
lābhakṛdbhyām |
लाभकृद्भ्यः
lābhakṛdbhyaḥ |
| Ablativo |
लाभकृतः
lābhakṛtaḥ |
लाभकृद्भ्याम्
lābhakṛdbhyām |
लाभकृद्भ्यः
lābhakṛdbhyaḥ |
| Genitivo |
लाभकृतः
lābhakṛtaḥ |
लाभकृतोः
lābhakṛtoḥ |
लाभकृताम्
lābhakṛtām |
| Locativo |
लाभकृति
lābhakṛti |
लाभकृतोः
lābhakṛtoḥ |
लाभकृत्सु
lābhakṛtsu |