| Singular | Dual | Plural | |
| Nominativo |
लाभि
lābhi |
लाभिनी
lābhinī |
लाभीनि
lābhīni |
| Vocativo |
लाभि
lābhi लाभिन् lābhin |
लाभिनी
lābhinī |
लाभीनि
lābhīni |
| Acusativo |
लाभि
lābhi |
लाभिनी
lābhinī |
लाभीनि
lābhīni |
| Instrumental |
लाभिना
lābhinā |
लाभिभ्याम्
lābhibhyām |
लाभिभिः
lābhibhiḥ |
| Dativo |
लाभिने
lābhine |
लाभिभ्याम्
lābhibhyām |
लाभिभ्यः
lābhibhyaḥ |
| Ablativo |
लाभिनः
lābhinaḥ |
लाभिभ्याम्
lābhibhyām |
लाभिभ्यः
lābhibhyaḥ |
| Genitivo |
लाभिनः
lābhinaḥ |
लाभिनोः
lābhinoḥ |
लाभिनाम्
lābhinām |
| Locativo |
लाभिनि
lābhini |
लाभिनोः
lābhinoḥ |
लाभिषु
lābhiṣu |