Singular | Dual | Plural | |
Nominativo |
अयतन्
ayatan |
अयतन्तौ
ayatantau |
अयतन्तः
ayatantaḥ |
Vocativo |
अयतन्
ayatan |
अयतन्तौ
ayatantau |
अयतन्तः
ayatantaḥ |
Acusativo |
अयतन्तम्
ayatantam |
अयतन्तौ
ayatantau |
अयततः
ayatataḥ |
Instrumental |
अयतता
ayatatā |
अयतद्भ्याम्
ayatadbhyām |
अयतद्भिः
ayatadbhiḥ |
Dativo |
अयतते
ayatate |
अयतद्भ्याम्
ayatadbhyām |
अयतद्भ्यः
ayatadbhyaḥ |
Ablativo |
अयततः
ayatataḥ |
अयतद्भ्याम्
ayatadbhyām |
अयतद्भ्यः
ayatadbhyaḥ |
Genitivo |
अयततः
ayatataḥ |
अयततोः
ayatatoḥ |
अयतताम्
ayatatām |
Locativo |
अयतति
ayatati |
अयततोः
ayatatoḥ |
अयतत्सु
ayatatsu |