| Singular | Dual | Plural |
Nominativo |
अयत्नकृतम्
ayatnakṛtam
|
अयत्नकृते
ayatnakṛte
|
अयत्नकृतानि
ayatnakṛtāni
|
Vocativo |
अयत्नकृत
ayatnakṛta
|
अयत्नकृते
ayatnakṛte
|
अयत्नकृतानि
ayatnakṛtāni
|
Acusativo |
अयत्नकृतम्
ayatnakṛtam
|
अयत्नकृते
ayatnakṛte
|
अयत्नकृतानि
ayatnakṛtāni
|
Instrumental |
अयत्नकृतेन
ayatnakṛtena
|
अयत्नकृताभ्याम्
ayatnakṛtābhyām
|
अयत्नकृतैः
ayatnakṛtaiḥ
|
Dativo |
अयत्नकृताय
ayatnakṛtāya
|
अयत्नकृताभ्याम्
ayatnakṛtābhyām
|
अयत्नकृतेभ्यः
ayatnakṛtebhyaḥ
|
Ablativo |
अयत्नकृतात्
ayatnakṛtāt
|
अयत्नकृताभ्याम्
ayatnakṛtābhyām
|
अयत्नकृतेभ्यः
ayatnakṛtebhyaḥ
|
Genitivo |
अयत्नकृतस्य
ayatnakṛtasya
|
अयत्नकृतयोः
ayatnakṛtayoḥ
|
अयत्नकृतानाम्
ayatnakṛtānām
|
Locativo |
अयत्नकृते
ayatnakṛte
|
अयत्नकृतयोः
ayatnakṛtayoḥ
|
अयत्नकृतेषु
ayatnakṛteṣu
|