| Singular | Dual | Plural |
Nominativo |
अयत्नवत्
ayatnavat
|
अयत्नवती
ayatnavatī
|
अयत्नवन्ति
ayatnavanti
|
Vocativo |
अयत्नवत्
ayatnavat
|
अयत्नवती
ayatnavatī
|
अयत्नवन्ति
ayatnavanti
|
Acusativo |
अयत्नवत्
ayatnavat
|
अयत्नवती
ayatnavatī
|
अयत्नवन्ति
ayatnavanti
|
Instrumental |
अयत्नवता
ayatnavatā
|
अयत्नवद्भ्याम्
ayatnavadbhyām
|
अयत्नवद्भिः
ayatnavadbhiḥ
|
Dativo |
अयत्नवते
ayatnavate
|
अयत्नवद्भ्याम्
ayatnavadbhyām
|
अयत्नवद्भ्यः
ayatnavadbhyaḥ
|
Ablativo |
अयत्नवतः
ayatnavataḥ
|
अयत्नवद्भ्याम्
ayatnavadbhyām
|
अयत्नवद्भ्यः
ayatnavadbhyaḥ
|
Genitivo |
अयत्नवतः
ayatnavataḥ
|
अयत्नवतोः
ayatnavatoḥ
|
अयत्नवताम्
ayatnavatām
|
Locativo |
अयत्नवति
ayatnavati
|
अयत्नवतोः
ayatnavatoḥ
|
अयत्नवत्सु
ayatnavatsu
|