| Singular | Dual | Plural |
Nominativo |
अयथाकृता
ayathākṛtā
|
अयथाकृते
ayathākṛte
|
अयथाकृताः
ayathākṛtāḥ
|
Vocativo |
अयथाकृते
ayathākṛte
|
अयथाकृते
ayathākṛte
|
अयथाकृताः
ayathākṛtāḥ
|
Acusativo |
अयथाकृताम्
ayathākṛtām
|
अयथाकृते
ayathākṛte
|
अयथाकृताः
ayathākṛtāḥ
|
Instrumental |
अयथाकृतया
ayathākṛtayā
|
अयथाकृताभ्याम्
ayathākṛtābhyām
|
अयथाकृताभिः
ayathākṛtābhiḥ
|
Dativo |
अयथाकृतायै
ayathākṛtāyai
|
अयथाकृताभ्याम्
ayathākṛtābhyām
|
अयथाकृताभ्यः
ayathākṛtābhyaḥ
|
Ablativo |
अयथाकृतायाः
ayathākṛtāyāḥ
|
अयथाकृताभ्याम्
ayathākṛtābhyām
|
अयथाकृताभ्यः
ayathākṛtābhyaḥ
|
Genitivo |
अयथाकृतायाः
ayathākṛtāyāḥ
|
अयथाकृतयोः
ayathākṛtayoḥ
|
अयथाकृतानाम्
ayathākṛtānām
|
Locativo |
अयथाकृतायाम्
ayathākṛtāyām
|
अयथाकृतयोः
ayathākṛtayoḥ
|
अयथाकृतासु
ayathākṛtāsu
|