| Singular | Dual | Plural |
Nominativo |
अयन्त्रणा
ayantraṇā
|
अयन्त्रणे
ayantraṇe
|
अयन्त्रणाः
ayantraṇāḥ
|
Vocativo |
अयन्त्रणे
ayantraṇe
|
अयन्त्रणे
ayantraṇe
|
अयन्त्रणाः
ayantraṇāḥ
|
Acusativo |
अयन्त्रणाम्
ayantraṇām
|
अयन्त्रणे
ayantraṇe
|
अयन्त्रणाः
ayantraṇāḥ
|
Instrumental |
अयन्त्रणया
ayantraṇayā
|
अयन्त्रणाभ्याम्
ayantraṇābhyām
|
अयन्त्रणाभिः
ayantraṇābhiḥ
|
Dativo |
अयन्त्रणायै
ayantraṇāyai
|
अयन्त्रणाभ्याम्
ayantraṇābhyām
|
अयन्त्रणाभ्यः
ayantraṇābhyaḥ
|
Ablativo |
अयन्त्रणायाः
ayantraṇāyāḥ
|
अयन्त्रणाभ्याम्
ayantraṇābhyām
|
अयन्त्रणाभ्यः
ayantraṇābhyaḥ
|
Genitivo |
अयन्त्रणायाः
ayantraṇāyāḥ
|
अयन्त्रणयोः
ayantraṇayoḥ
|
अयन्त्रणानाम्
ayantraṇānām
|
Locativo |
अयन्त्रणायाम्
ayantraṇāyām
|
अयन्त्रणयोः
ayantraṇayoḥ
|
अयन्त्रणासु
ayantraṇāsu
|