| Singular | Dual | Plural |
Nominativo |
अयन्त्रितः
ayantritaḥ
|
अयन्त्रितौ
ayantritau
|
अयन्त्रिताः
ayantritāḥ
|
Vocativo |
अयन्त्रित
ayantrita
|
अयन्त्रितौ
ayantritau
|
अयन्त्रिताः
ayantritāḥ
|
Acusativo |
अयन्त्रितम्
ayantritam
|
अयन्त्रितौ
ayantritau
|
अयन्त्रितान्
ayantritān
|
Instrumental |
अयन्त्रितेन
ayantritena
|
अयन्त्रिताभ्याम्
ayantritābhyām
|
अयन्त्रितैः
ayantritaiḥ
|
Dativo |
अयन्त्रिताय
ayantritāya
|
अयन्त्रिताभ्याम्
ayantritābhyām
|
अयन्त्रितेभ्यः
ayantritebhyaḥ
|
Ablativo |
अयन्त्रितात्
ayantritāt
|
अयन्त्रिताभ्याम्
ayantritābhyām
|
अयन्त्रितेभ्यः
ayantritebhyaḥ
|
Genitivo |
अयन्त्रितस्य
ayantritasya
|
अयन्त्रितयोः
ayantritayoḥ
|
अयन्त्रितानाम्
ayantritānām
|
Locativo |
अयन्त्रिते
ayantrite
|
अयन्त्रितयोः
ayantritayoḥ
|
अयन्त्रितेषु
ayantriteṣu
|