| Singular | Dual | Plural |
Nominativo |
वन्येतरः
vanyetaraḥ
|
वन्येतरौ
vanyetarau
|
वन्येतराः
vanyetarāḥ
|
Vocativo |
वन्येतर
vanyetara
|
वन्येतरौ
vanyetarau
|
वन्येतराः
vanyetarāḥ
|
Acusativo |
वन्येतरम्
vanyetaram
|
वन्येतरौ
vanyetarau
|
वन्येतरान्
vanyetarān
|
Instrumental |
वन्येतरेण
vanyetareṇa
|
वन्येतराभ्याम्
vanyetarābhyām
|
वन्येतरैः
vanyetaraiḥ
|
Dativo |
वन्येतराय
vanyetarāya
|
वन्येतराभ्याम्
vanyetarābhyām
|
वन्येतरेभ्यः
vanyetarebhyaḥ
|
Ablativo |
वन्येतरात्
vanyetarāt
|
वन्येतराभ्याम्
vanyetarābhyām
|
वन्येतरेभ्यः
vanyetarebhyaḥ
|
Genitivo |
वन्येतरस्य
vanyetarasya
|
वन्येतरयोः
vanyetarayoḥ
|
वन्येतराणाम्
vanyetarāṇām
|
Locativo |
वन्येतरे
vanyetare
|
वन्येतरयोः
vanyetarayoḥ
|
वन्येतरेषु
vanyetareṣu
|