Singular | Dual | Plural | |
Nominativo |
वन्दा
vandā |
वन्दे
vande |
वन्दाः
vandāḥ |
Vocativo |
वन्दे
vande |
वन्दे
vande |
वन्दाः
vandāḥ |
Acusativo |
वन्दाम्
vandām |
वन्दे
vande |
वन्दाः
vandāḥ |
Instrumental |
वन्दया
vandayā |
वन्दाभ्याम्
vandābhyām |
वन्दाभिः
vandābhiḥ |
Dativo |
वन्दायै
vandāyai |
वन्दाभ्याम्
vandābhyām |
वन्दाभ्यः
vandābhyaḥ |
Ablativo |
वन्दायाः
vandāyāḥ |
वन्दाभ्याम्
vandābhyām |
वन्दाभ्यः
vandābhyaḥ |
Genitivo |
वन्दायाः
vandāyāḥ |
वन्दयोः
vandayoḥ |
वन्दानाम्
vandānām |
Locativo |
वन्दायाम्
vandāyām |
वन्दयोः
vandayoḥ |
वन्दासु
vandāsu |