| Singular | Dual | Plural |
Nominativo |
वन्दनीयः
vandanīyaḥ
|
वन्दनीयौ
vandanīyau
|
वन्दनीयाः
vandanīyāḥ
|
Vocativo |
वन्दनीय
vandanīya
|
वन्दनीयौ
vandanīyau
|
वन्दनीयाः
vandanīyāḥ
|
Acusativo |
वन्दनीयम्
vandanīyam
|
वन्दनीयौ
vandanīyau
|
वन्दनीयान्
vandanīyān
|
Instrumental |
वन्दनीयेन
vandanīyena
|
वन्दनीयाभ्याम्
vandanīyābhyām
|
वन्दनीयैः
vandanīyaiḥ
|
Dativo |
वन्दनीयाय
vandanīyāya
|
वन्दनीयाभ्याम्
vandanīyābhyām
|
वन्दनीयेभ्यः
vandanīyebhyaḥ
|
Ablativo |
वन्दनीयात्
vandanīyāt
|
वन्दनीयाभ्याम्
vandanīyābhyām
|
वन्दनीयेभ्यः
vandanīyebhyaḥ
|
Genitivo |
वन्दनीयस्य
vandanīyasya
|
वन्दनीययोः
vandanīyayoḥ
|
वन्दनीयानाम्
vandanīyānām
|
Locativo |
वन्दनीये
vandanīye
|
वन्दनीययोः
vandanīyayoḥ
|
वन्दनीयेषु
vandanīyeṣu
|