Singular | Dual | Plural | |
Nominativo |
वन्दारुः
vandāruḥ |
वन्दारू
vandārū |
वन्दारवः
vandāravaḥ |
Vocativo |
वन्दारो
vandāro |
वन्दारू
vandārū |
वन्दारवः
vandāravaḥ |
Acusativo |
वन्दारुम्
vandārum |
वन्दारू
vandārū |
वन्दारून्
vandārūn |
Instrumental |
वन्दारुणा
vandāruṇā |
वन्दारुभ्याम्
vandārubhyām |
वन्दारुभिः
vandārubhiḥ |
Dativo |
वन्दारवे
vandārave |
वन्दारुभ्याम्
vandārubhyām |
वन्दारुभ्यः
vandārubhyaḥ |
Ablativo |
वन्दारोः
vandāroḥ |
वन्दारुभ्याम्
vandārubhyām |
वन्दारुभ्यः
vandārubhyaḥ |
Genitivo |
वन्दारोः
vandāroḥ |
वन्दार्वोः
vandārvoḥ |
वन्दारूणाम्
vandārūṇām |
Locativo |
वन्दारौ
vandārau |
वन्दार्वोः
vandārvoḥ |
वन्दारुषु
vandāruṣu |