Singular | Dual | Plural | |
Nominativo |
वन्दारु
vandāru |
वन्दारुणी
vandāruṇī |
वन्दारूणि
vandārūṇi |
Vocativo |
वन्दारो
vandāro वन्दारु vandāru |
वन्दारुणी
vandāruṇī |
वन्दारूणि
vandārūṇi |
Acusativo |
वन्दारु
vandāru |
वन्दारुणी
vandāruṇī |
वन्दारूणि
vandārūṇi |
Instrumental |
वन्दारुणा
vandāruṇā |
वन्दारुभ्याम्
vandārubhyām |
वन्दारुभिः
vandārubhiḥ |
Dativo |
वन्दारुणे
vandāruṇe |
वन्दारुभ्याम्
vandārubhyām |
वन्दारुभ्यः
vandārubhyaḥ |
Ablativo |
वन्दारुणः
vandāruṇaḥ |
वन्दारुभ्याम्
vandārubhyām |
वन्दारुभ्यः
vandārubhyaḥ |
Genitivo |
वन्दारुणः
vandāruṇaḥ |
वन्दारुणोः
vandāruṇoḥ |
वन्दारूणाम्
vandārūṇām |
Locativo |
वन्दारुणि
vandāruṇi |
वन्दारुणोः
vandāruṇoḥ |
वन्दारुषु
vandāruṣu |