| Singular | Dual | Plural |
Nominativo |
वपणनिर्णयः
vapaṇanirṇayaḥ
|
वपणनिर्णयौ
vapaṇanirṇayau
|
वपणनिर्णयाः
vapaṇanirṇayāḥ
|
Vocativo |
वपणनिर्णय
vapaṇanirṇaya
|
वपणनिर्णयौ
vapaṇanirṇayau
|
वपणनिर्णयाः
vapaṇanirṇayāḥ
|
Acusativo |
वपणनिर्णयम्
vapaṇanirṇayam
|
वपणनिर्णयौ
vapaṇanirṇayau
|
वपणनिर्णयान्
vapaṇanirṇayān
|
Instrumental |
वपणनिर्णयेन
vapaṇanirṇayena
|
वपणनिर्णयाभ्याम्
vapaṇanirṇayābhyām
|
वपणनिर्णयैः
vapaṇanirṇayaiḥ
|
Dativo |
वपणनिर्णयाय
vapaṇanirṇayāya
|
वपणनिर्णयाभ्याम्
vapaṇanirṇayābhyām
|
वपणनिर्णयेभ्यः
vapaṇanirṇayebhyaḥ
|
Ablativo |
वपणनिर्णयात्
vapaṇanirṇayāt
|
वपणनिर्णयाभ्याम्
vapaṇanirṇayābhyām
|
वपणनिर्णयेभ्यः
vapaṇanirṇayebhyaḥ
|
Genitivo |
वपणनिर्णयस्य
vapaṇanirṇayasya
|
वपणनिर्णययोः
vapaṇanirṇayayoḥ
|
वपणनिर्णयानाम्
vapaṇanirṇayānām
|
Locativo |
वपणनिर्णये
vapaṇanirṇaye
|
वपणनिर्णययोः
vapaṇanirṇayayoḥ
|
वपणनिर्णयेषु
vapaṇanirṇayeṣu
|