Singular | Dual | Plural | |
Nominativo |
वपनम्
vapanam |
वपने
vapane |
वपनानि
vapanāni |
Vocativo |
वपन
vapana |
वपने
vapane |
वपनानि
vapanāni |
Acusativo |
वपनम्
vapanam |
वपने
vapane |
वपनानि
vapanāni |
Instrumental |
वपनेन
vapanena |
वपनाभ्याम्
vapanābhyām |
वपनैः
vapanaiḥ |
Dativo |
वपनाय
vapanāya |
वपनाभ्याम्
vapanābhyām |
वपनेभ्यः
vapanebhyaḥ |
Ablativo |
वपनात्
vapanāt |
वपनाभ्याम्
vapanābhyām |
वपनेभ्यः
vapanebhyaḥ |
Genitivo |
वपनस्य
vapanasya |
वपनयोः
vapanayoḥ |
वपनानाम्
vapanānām |
Locativo |
वपने
vapane |
वपनयोः
vapanayoḥ |
वपनेषु
vapaneṣu |