Singular | Dual | Plural | |
Nominativo |
वपाहुतिः
vapāhutiḥ |
वपाहुती
vapāhutī |
वपाहुतयः
vapāhutayaḥ |
Vocativo |
वपाहुते
vapāhute |
वपाहुती
vapāhutī |
वपाहुतयः
vapāhutayaḥ |
Acusativo |
वपाहुतिम्
vapāhutim |
वपाहुती
vapāhutī |
वपाहुतीः
vapāhutīḥ |
Instrumental |
वपाहुत्या
vapāhutyā |
वपाहुतिभ्याम्
vapāhutibhyām |
वपाहुतिभिः
vapāhutibhiḥ |
Dativo |
वपाहुतये
vapāhutaye वपाहुत्यै vapāhutyai |
वपाहुतिभ्याम्
vapāhutibhyām |
वपाहुतिभ्यः
vapāhutibhyaḥ |
Ablativo |
वपाहुतेः
vapāhuteḥ वपाहुत्याः vapāhutyāḥ |
वपाहुतिभ्याम्
vapāhutibhyām |
वपाहुतिभ्यः
vapāhutibhyaḥ |
Genitivo |
वपाहुतेः
vapāhuteḥ वपाहुत्याः vapāhutyāḥ |
वपाहुत्योः
vapāhutyoḥ |
वपाहुतीनाम्
vapāhutīnām |
Locativo |
वपाहुतौ
vapāhutau वपाहुत्याम् vapāhutyām |
वपाहुत्योः
vapāhutyoḥ |
वपाहुतिषु
vapāhutiṣu |