Singular | Dual | Plural | |
Nominativo |
अरिफिता
ariphitā |
अरिफिते
ariphite |
अरिफिताः
ariphitāḥ |
Vocativo |
अरिफिते
ariphite |
अरिफिते
ariphite |
अरिफिताः
ariphitāḥ |
Acusativo |
अरिफिताम्
ariphitām |
अरिफिते
ariphite |
अरिफिताः
ariphitāḥ |
Instrumental |
अरिफितया
ariphitayā |
अरिफिताभ्याम्
ariphitābhyām |
अरिफिताभिः
ariphitābhiḥ |
Dativo |
अरिफितायै
ariphitāyai |
अरिफिताभ्याम्
ariphitābhyām |
अरिफिताभ्यः
ariphitābhyaḥ |
Ablativo |
अरिफितायाः
ariphitāyāḥ |
अरिफिताभ्याम्
ariphitābhyām |
अरिफिताभ्यः
ariphitābhyaḥ |
Genitivo |
अरिफितायाः
ariphitāyāḥ |
अरिफितयोः
ariphitayoḥ |
अरिफितानाम्
ariphitānām |
Locativo |
अरिफितायाम्
ariphitāyām |
अरिफितयोः
ariphitayoḥ |
अरिफितासु
ariphitāsu |