Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अरिष्टसूदन ariṣṭasūdana, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अरिष्टसूदनः ariṣṭasūdanaḥ
अरिष्टसूदनौ ariṣṭasūdanau
अरिष्टसूदनाः ariṣṭasūdanāḥ
Vocativo अरिष्टसूदन ariṣṭasūdana
अरिष्टसूदनौ ariṣṭasūdanau
अरिष्टसूदनाः ariṣṭasūdanāḥ
Acusativo अरिष्टसूदनम् ariṣṭasūdanam
अरिष्टसूदनौ ariṣṭasūdanau
अरिष्टसूदनान् ariṣṭasūdanān
Instrumental अरिष्टसूदनेन ariṣṭasūdanena
अरिष्टसूदनाभ्याम् ariṣṭasūdanābhyām
अरिष्टसूदनैः ariṣṭasūdanaiḥ
Dativo अरिष्टसूदनाय ariṣṭasūdanāya
अरिष्टसूदनाभ्याम् ariṣṭasūdanābhyām
अरिष्टसूदनेभ्यः ariṣṭasūdanebhyaḥ
Ablativo अरिष्टसूदनात् ariṣṭasūdanāt
अरिष्टसूदनाभ्याम् ariṣṭasūdanābhyām
अरिष्टसूदनेभ्यः ariṣṭasūdanebhyaḥ
Genitivo अरिष्टसूदनस्य ariṣṭasūdanasya
अरिष्टसूदनयोः ariṣṭasūdanayoḥ
अरिष्टसूदनानाम् ariṣṭasūdanānām
Locativo अरिष्टसूदने ariṣṭasūdane
अरिष्टसूदनयोः ariṣṭasūdanayoḥ
अरिष्टसूदनेषु ariṣṭasūdaneṣu