| Singular | Dual | Plural |
Nominativo |
अरिष्टसूदनः
ariṣṭasūdanaḥ
|
अरिष्टसूदनौ
ariṣṭasūdanau
|
अरिष्टसूदनाः
ariṣṭasūdanāḥ
|
Vocativo |
अरिष्टसूदन
ariṣṭasūdana
|
अरिष्टसूदनौ
ariṣṭasūdanau
|
अरिष्टसूदनाः
ariṣṭasūdanāḥ
|
Acusativo |
अरिष्टसूदनम्
ariṣṭasūdanam
|
अरिष्टसूदनौ
ariṣṭasūdanau
|
अरिष्टसूदनान्
ariṣṭasūdanān
|
Instrumental |
अरिष्टसूदनेन
ariṣṭasūdanena
|
अरिष्टसूदनाभ्याम्
ariṣṭasūdanābhyām
|
अरिष्टसूदनैः
ariṣṭasūdanaiḥ
|
Dativo |
अरिष्टसूदनाय
ariṣṭasūdanāya
|
अरिष्टसूदनाभ्याम्
ariṣṭasūdanābhyām
|
अरिष्टसूदनेभ्यः
ariṣṭasūdanebhyaḥ
|
Ablativo |
अरिष्टसूदनात्
ariṣṭasūdanāt
|
अरिष्टसूदनाभ्याम्
ariṣṭasūdanābhyām
|
अरिष्टसूदनेभ्यः
ariṣṭasūdanebhyaḥ
|
Genitivo |
अरिष्टसूदनस्य
ariṣṭasūdanasya
|
अरिष्टसूदनयोः
ariṣṭasūdanayoḥ
|
अरिष्टसूदनानाम्
ariṣṭasūdanānām
|
Locativo |
अरिष्टसूदने
ariṣṭasūdane
|
अरिष्टसूदनयोः
ariṣṭasūdanayoḥ
|
अरिष्टसूदनेषु
ariṣṭasūdaneṣu
|