Singular | Dual | Plural | |
Nominativo |
अरिष्टासु
ariṣṭāsu |
अरिष्टासुनी
ariṣṭāsunī |
अरिष्टासूनि
ariṣṭāsūni |
Vocativo |
अरिष्टासो
ariṣṭāso अरिष्टासु ariṣṭāsu |
अरिष्टासुनी
ariṣṭāsunī |
अरिष्टासूनि
ariṣṭāsūni |
Acusativo |
अरिष्टासु
ariṣṭāsu |
अरिष्टासुनी
ariṣṭāsunī |
अरिष्टासूनि
ariṣṭāsūni |
Instrumental |
अरिष्टासुना
ariṣṭāsunā |
अरिष्टासुभ्याम्
ariṣṭāsubhyām |
अरिष्टासुभिः
ariṣṭāsubhiḥ |
Dativo |
अरिष्टासुने
ariṣṭāsune |
अरिष्टासुभ्याम्
ariṣṭāsubhyām |
अरिष्टासुभ्यः
ariṣṭāsubhyaḥ |
Ablativo |
अरिष्टासुनः
ariṣṭāsunaḥ |
अरिष्टासुभ्याम्
ariṣṭāsubhyām |
अरिष्टासुभ्यः
ariṣṭāsubhyaḥ |
Genitivo |
अरिष्टासुनः
ariṣṭāsunaḥ |
अरिष्टासुनोः
ariṣṭāsunoḥ |
अरिष्टासूनाम्
ariṣṭāsūnām |
Locativo |
अरिष्टासुनि
ariṣṭāsuni |
अरिष्टासुनोः
ariṣṭāsunoḥ |
अरिष्टासुषु
ariṣṭāsuṣu |