| Singular | Dual | Plural |
Nominativo |
अरुणपिशङ्गः
aruṇapiśaṅgaḥ
|
अरुणपिशङ्गौ
aruṇapiśaṅgau
|
अरुणपिशङ्गाः
aruṇapiśaṅgāḥ
|
Vocativo |
अरुणपिशङ्ग
aruṇapiśaṅga
|
अरुणपिशङ्गौ
aruṇapiśaṅgau
|
अरुणपिशङ्गाः
aruṇapiśaṅgāḥ
|
Acusativo |
अरुणपिशङ्गम्
aruṇapiśaṅgam
|
अरुणपिशङ्गौ
aruṇapiśaṅgau
|
अरुणपिशङ्गान्
aruṇapiśaṅgān
|
Instrumental |
अरुणपिशङ्गेन
aruṇapiśaṅgena
|
अरुणपिशङ्गाभ्याम्
aruṇapiśaṅgābhyām
|
अरुणपिशङ्गैः
aruṇapiśaṅgaiḥ
|
Dativo |
अरुणपिशङ्गाय
aruṇapiśaṅgāya
|
अरुणपिशङ्गाभ्याम्
aruṇapiśaṅgābhyām
|
अरुणपिशङ्गेभ्यः
aruṇapiśaṅgebhyaḥ
|
Ablativo |
अरुणपिशङ्गात्
aruṇapiśaṅgāt
|
अरुणपिशङ्गाभ्याम्
aruṇapiśaṅgābhyām
|
अरुणपिशङ्गेभ्यः
aruṇapiśaṅgebhyaḥ
|
Genitivo |
अरुणपिशङ्गस्य
aruṇapiśaṅgasya
|
अरुणपिशङ्गयोः
aruṇapiśaṅgayoḥ
|
अरुणपिशङ्गानाम्
aruṇapiśaṅgānām
|
Locativo |
अरुणपिशङ्गे
aruṇapiśaṅge
|
अरुणपिशङ्गयोः
aruṇapiśaṅgayoḥ
|
अरुणपिशङ्गेषु
aruṇapiśaṅgeṣu
|