| Singular | Dual | Plural |
Nominativo |
अरुणीकृता
aruṇīkṛtā
|
अरुणीकृते
aruṇīkṛte
|
अरुणीकृताः
aruṇīkṛtāḥ
|
Vocativo |
अरुणीकृते
aruṇīkṛte
|
अरुणीकृते
aruṇīkṛte
|
अरुणीकृताः
aruṇīkṛtāḥ
|
Acusativo |
अरुणीकृताम्
aruṇīkṛtām
|
अरुणीकृते
aruṇīkṛte
|
अरुणीकृताः
aruṇīkṛtāḥ
|
Instrumental |
अरुणीकृतया
aruṇīkṛtayā
|
अरुणीकृताभ्याम्
aruṇīkṛtābhyām
|
अरुणीकृताभिः
aruṇīkṛtābhiḥ
|
Dativo |
अरुणीकृतायै
aruṇīkṛtāyai
|
अरुणीकृताभ्याम्
aruṇīkṛtābhyām
|
अरुणीकृताभ्यः
aruṇīkṛtābhyaḥ
|
Ablativo |
अरुणीकृतायाः
aruṇīkṛtāyāḥ
|
अरुणीकृताभ्याम्
aruṇīkṛtābhyām
|
अरुणीकृताभ्यः
aruṇīkṛtābhyaḥ
|
Genitivo |
अरुणीकृतायाः
aruṇīkṛtāyāḥ
|
अरुणीकृतयोः
aruṇīkṛtayoḥ
|
अरुणीकृतानाम्
aruṇīkṛtānām
|
Locativo |
अरुणीकृतायाम्
aruṇīkṛtāyām
|
अरुणीकृतयोः
aruṇīkṛtayoḥ
|
अरुणीकृतासु
aruṇīkṛtāsu
|