Singular | Dual | Plural | |
Nominativo |
विकपालः
vikapālaḥ |
विकपालौ
vikapālau |
विकपालाः
vikapālāḥ |
Vocativo |
विकपाल
vikapāla |
विकपालौ
vikapālau |
विकपालाः
vikapālāḥ |
Acusativo |
विकपालम्
vikapālam |
विकपालौ
vikapālau |
विकपालान्
vikapālān |
Instrumental |
विकपालेन
vikapālena |
विकपालाभ्याम्
vikapālābhyām |
विकपालैः
vikapālaiḥ |
Dativo |
विकपालाय
vikapālāya |
विकपालाभ्याम्
vikapālābhyām |
विकपालेभ्यः
vikapālebhyaḥ |
Ablativo |
विकपालात्
vikapālāt |
विकपालाभ्याम्
vikapālābhyām |
विकपालेभ्यः
vikapālebhyaḥ |
Genitivo |
विकपालस्य
vikapālasya |
विकपालयोः
vikapālayoḥ |
विकपालानाम्
vikapālānām |
Locativo |
विकपाले
vikapāle |
विकपालयोः
vikapālayoḥ |
विकपालेषु
vikapāleṣu |