| Singular | Dual | Plural |
Nominativo |
विकरालिनी
vikarālinī
|
विकरालिन्यौ
vikarālinyau
|
विकरालिन्यः
vikarālinyaḥ
|
Vocativo |
विकरालिनि
vikarālini
|
विकरालिन्यौ
vikarālinyau
|
विकरालिन्यः
vikarālinyaḥ
|
Acusativo |
विकरालिनीम्
vikarālinīm
|
विकरालिन्यौ
vikarālinyau
|
विकरालिनीः
vikarālinīḥ
|
Instrumental |
विकरालिन्या
vikarālinyā
|
विकरालिनीभ्याम्
vikarālinībhyām
|
विकरालिनीभिः
vikarālinībhiḥ
|
Dativo |
विकरालिन्यै
vikarālinyai
|
विकरालिनीभ्याम्
vikarālinībhyām
|
विकरालिनीभ्यः
vikarālinībhyaḥ
|
Ablativo |
विकरालिन्याः
vikarālinyāḥ
|
विकरालिनीभ्याम्
vikarālinībhyām
|
विकरालिनीभ्यः
vikarālinībhyaḥ
|
Genitivo |
विकरालिन्याः
vikarālinyāḥ
|
विकरालिन्योः
vikarālinyoḥ
|
विकरालिनीनाम्
vikarālinīnām
|
Locativo |
विकरालिन्याम्
vikarālinyām
|
विकरालिन्योः
vikarālinyoḥ
|
विकरालिनीषु
vikarālinīṣu
|