Singular | Dual | Plural | |
Nominativo |
विकर्णा
vikarṇā |
विकर्णे
vikarṇe |
विकर्णाः
vikarṇāḥ |
Vocativo |
विकर्णे
vikarṇe |
विकर्णे
vikarṇe |
विकर्णाः
vikarṇāḥ |
Acusativo |
विकर्णाम्
vikarṇām |
विकर्णे
vikarṇe |
विकर्णाः
vikarṇāḥ |
Instrumental |
विकर्णया
vikarṇayā |
विकर्णाभ्याम्
vikarṇābhyām |
विकर्णाभिः
vikarṇābhiḥ |
Dativo |
विकर्णायै
vikarṇāyai |
विकर्णाभ्याम्
vikarṇābhyām |
विकर्णाभ्यः
vikarṇābhyaḥ |
Ablativo |
विकर्णायाः
vikarṇāyāḥ |
विकर्णाभ्याम्
vikarṇābhyām |
विकर्णाभ्यः
vikarṇābhyaḥ |
Genitivo |
विकर्णायाः
vikarṇāyāḥ |
विकर्णयोः
vikarṇayoḥ |
विकर्णानाम्
vikarṇānām |
Locativo |
विकर्णायाम्
vikarṇāyām |
विकर्णयोः
vikarṇayoḥ |
विकर्णासु
vikarṇāsu |