| Singular | Dual | Plural |
Nominativo |
विकर्णकः
vikarṇakaḥ
|
विकर्णकौ
vikarṇakau
|
विकर्णकाः
vikarṇakāḥ
|
Vocativo |
विकर्णक
vikarṇaka
|
विकर्णकौ
vikarṇakau
|
विकर्णकाः
vikarṇakāḥ
|
Acusativo |
विकर्णकम्
vikarṇakam
|
विकर्णकौ
vikarṇakau
|
विकर्णकान्
vikarṇakān
|
Instrumental |
विकर्णकेन
vikarṇakena
|
विकर्णकाभ्याम्
vikarṇakābhyām
|
विकर्णकैः
vikarṇakaiḥ
|
Dativo |
विकर्णकाय
vikarṇakāya
|
विकर्णकाभ्याम्
vikarṇakābhyām
|
विकर्णकेभ्यः
vikarṇakebhyaḥ
|
Ablativo |
विकर्णकात्
vikarṇakāt
|
विकर्णकाभ्याम्
vikarṇakābhyām
|
विकर्णकेभ्यः
vikarṇakebhyaḥ
|
Genitivo |
विकर्णकस्य
vikarṇakasya
|
विकर्णकयोः
vikarṇakayoḥ
|
विकर्णकानाम्
vikarṇakānām
|
Locativo |
विकर्णके
vikarṇake
|
विकर्णकयोः
vikarṇakayoḥ
|
विकर्णकेषु
vikarṇakeṣu
|