| Singular | Dual | Plural |
Nominativo |
विकर्मनिरतः
vikarmanirataḥ
|
विकर्मनिरतौ
vikarmaniratau
|
विकर्मनिरताः
vikarmaniratāḥ
|
Vocativo |
विकर्मनिरत
vikarmanirata
|
विकर्मनिरतौ
vikarmaniratau
|
विकर्मनिरताः
vikarmaniratāḥ
|
Acusativo |
विकर्मनिरतम्
vikarmaniratam
|
विकर्मनिरतौ
vikarmaniratau
|
विकर्मनिरतान्
vikarmaniratān
|
Instrumental |
विकर्मनिरतेन
vikarmaniratena
|
विकर्मनिरताभ्याम्
vikarmaniratābhyām
|
विकर्मनिरतैः
vikarmanirataiḥ
|
Dativo |
विकर्मनिरताय
vikarmaniratāya
|
विकर्मनिरताभ्याम्
vikarmaniratābhyām
|
विकर्मनिरतेभ्यः
vikarmaniratebhyaḥ
|
Ablativo |
विकर्मनिरतात्
vikarmaniratāt
|
विकर्मनिरताभ्याम्
vikarmaniratābhyām
|
विकर्मनिरतेभ्यः
vikarmaniratebhyaḥ
|
Genitivo |
विकर्मनिरतस्य
vikarmaniratasya
|
विकर्मनिरतयोः
vikarmaniratayoḥ
|
विकर्मनिरतानाम्
vikarmaniratānām
|
Locativo |
विकर्मनिरते
vikarmanirate
|
विकर्मनिरतयोः
vikarmaniratayoḥ
|
विकर्मनिरतेषु
vikarmanirateṣu
|