| Singular | Dual | Plural |
Nominativo |
अरुष्कृतः
aruṣkṛtaḥ
|
अरुष्कृतौ
aruṣkṛtau
|
अरुष्कृताः
aruṣkṛtāḥ
|
Vocativo |
अरुष्कृत
aruṣkṛta
|
अरुष्कृतौ
aruṣkṛtau
|
अरुष्कृताः
aruṣkṛtāḥ
|
Acusativo |
अरुष्कृतम्
aruṣkṛtam
|
अरुष्कृतौ
aruṣkṛtau
|
अरुष्कृतान्
aruṣkṛtān
|
Instrumental |
अरुष्कृतेन
aruṣkṛtena
|
अरुष्कृताभ्याम्
aruṣkṛtābhyām
|
अरुष्कृतैः
aruṣkṛtaiḥ
|
Dativo |
अरुष्कृताय
aruṣkṛtāya
|
अरुष्कृताभ्याम्
aruṣkṛtābhyām
|
अरुष्कृतेभ्यः
aruṣkṛtebhyaḥ
|
Ablativo |
अरुष्कृतात्
aruṣkṛtāt
|
अरुष्कृताभ्याम्
aruṣkṛtābhyām
|
अरुष्कृतेभ्यः
aruṣkṛtebhyaḥ
|
Genitivo |
अरुष्कृतस्य
aruṣkṛtasya
|
अरुष्कृतयोः
aruṣkṛtayoḥ
|
अरुष्कृतानाम्
aruṣkṛtānām
|
Locativo |
अरुष्कृते
aruṣkṛte
|
अरुष्कृतयोः
aruṣkṛtayoḥ
|
अरुष्कृतेषु
aruṣkṛteṣu
|