| Singular | Dual | Plural |
Nominativo |
विजातीयः
vijātīyaḥ
|
विजातीयौ
vijātīyau
|
विजातीयाः
vijātīyāḥ
|
Vocativo |
विजातीय
vijātīya
|
विजातीयौ
vijātīyau
|
विजातीयाः
vijātīyāḥ
|
Acusativo |
विजातीयम्
vijātīyam
|
विजातीयौ
vijātīyau
|
विजातीयान्
vijātīyān
|
Instrumental |
विजातीयेन
vijātīyena
|
विजातीयाभ्याम्
vijātīyābhyām
|
विजातीयैः
vijātīyaiḥ
|
Dativo |
विजातीयाय
vijātīyāya
|
विजातीयाभ्याम्
vijātīyābhyām
|
विजातीयेभ्यः
vijātīyebhyaḥ
|
Ablativo |
विजातीयात्
vijātīyāt
|
विजातीयाभ्याम्
vijātīyābhyām
|
विजातीयेभ्यः
vijātīyebhyaḥ
|
Genitivo |
विजातीयस्य
vijātīyasya
|
विजातीययोः
vijātīyayoḥ
|
विजातीयानाम्
vijātīyānām
|
Locativo |
विजातीये
vijātīye
|
विजातीययोः
vijātīyayoḥ
|
विजातीयेषु
vijātīyeṣu
|