| Singular | Dual | Plural |
Nominativo |
वितुङ्गभागम्
vituṅgabhāgam
|
वितुङ्गभागे
vituṅgabhāge
|
वितुङ्गभागानि
vituṅgabhāgāni
|
Vocativo |
वितुङ्गभाग
vituṅgabhāga
|
वितुङ्गभागे
vituṅgabhāge
|
वितुङ्गभागानि
vituṅgabhāgāni
|
Acusativo |
वितुङ्गभागम्
vituṅgabhāgam
|
वितुङ्गभागे
vituṅgabhāge
|
वितुङ्गभागानि
vituṅgabhāgāni
|
Instrumental |
वितुङ्गभागेन
vituṅgabhāgena
|
वितुङ्गभागाभ्याम्
vituṅgabhāgābhyām
|
वितुङ्गभागैः
vituṅgabhāgaiḥ
|
Dativo |
वितुङ्गभागाय
vituṅgabhāgāya
|
वितुङ्गभागाभ्याम्
vituṅgabhāgābhyām
|
वितुङ्गभागेभ्यः
vituṅgabhāgebhyaḥ
|
Ablativo |
वितुङ्गभागात्
vituṅgabhāgāt
|
वितुङ्गभागाभ्याम्
vituṅgabhāgābhyām
|
वितुङ्गभागेभ्यः
vituṅgabhāgebhyaḥ
|
Genitivo |
वितुङ्गभागस्य
vituṅgabhāgasya
|
वितुङ्गभागयोः
vituṅgabhāgayoḥ
|
वितुङ्गभागानाम्
vituṅgabhāgānām
|
Locativo |
वितुङ्गभागे
vituṅgabhāge
|
वितुङ्गभागयोः
vituṅgabhāgayoḥ
|
वितुङ्गभागेषु
vituṅgabhāgeṣu
|