| Singular | Dual | Plural |
Nominativo |
अरूपत्वम्
arūpatvam
|
अरूपत्वे
arūpatve
|
अरूपत्वानि
arūpatvāni
|
Vocativo |
अरूपत्व
arūpatva
|
अरूपत्वे
arūpatve
|
अरूपत्वानि
arūpatvāni
|
Acusativo |
अरूपत्वम्
arūpatvam
|
अरूपत्वे
arūpatve
|
अरूपत्वानि
arūpatvāni
|
Instrumental |
अरूपत्वेन
arūpatvena
|
अरूपत्वाभ्याम्
arūpatvābhyām
|
अरूपत्वैः
arūpatvaiḥ
|
Dativo |
अरूपत्वाय
arūpatvāya
|
अरूपत्वाभ्याम्
arūpatvābhyām
|
अरूपत्वेभ्यः
arūpatvebhyaḥ
|
Ablativo |
अरूपत्वात्
arūpatvāt
|
अरूपत्वाभ्याम्
arūpatvābhyām
|
अरूपत्वेभ्यः
arūpatvebhyaḥ
|
Genitivo |
अरूपत्वस्य
arūpatvasya
|
अरूपत्वयोः
arūpatvayoḥ
|
अरूपत्वानाम्
arūpatvānām
|
Locativo |
अरूपत्वे
arūpatve
|
अरूपत्वयोः
arūpatvayoḥ
|
अरूपत्वेषु
arūpatveṣu
|