Singular | Dual | Plural | |
Nominativo |
विदिक्
vidik |
विदिशौ
vidiśau |
विदिशः
vidiśaḥ |
Vocativo |
विदिक्
vidik |
विदिशौ
vidiśau |
विदिशः
vidiśaḥ |
Acusativo |
विदिशम्
vidiśam |
विदिशौ
vidiśau |
विदिशः
vidiśaḥ |
Instrumental |
विदिशा
vidiśā |
विदिग्भ्याम्
vidigbhyām |
विदिग्भिः
vidigbhiḥ |
Dativo |
विदिशे
vidiśe |
विदिग्भ्याम्
vidigbhyām |
विदिग्भ्यः
vidigbhyaḥ |
Ablativo |
विदिशः
vidiśaḥ |
विदिग्भ्याम्
vidigbhyām |
विदिग्भ्यः
vidigbhyaḥ |
Genitivo |
विदिशः
vidiśaḥ |
विदिशोः
vidiśoḥ |
विदिशाम्
vidiśām |
Locativo |
विदिशि
vidiśi |
विदिशोः
vidiśoḥ |
विदिक्षु
vidikṣu |