| Singular | Dual | Plural |
Nominativo |
अरूपवती
arūpavatī
|
अरूपवत्यौ
arūpavatyau
|
अरूपवत्यः
arūpavatyaḥ
|
Vocativo |
अरूपवति
arūpavati
|
अरूपवत्यौ
arūpavatyau
|
अरूपवत्यः
arūpavatyaḥ
|
Acusativo |
अरूपवतीम्
arūpavatīm
|
अरूपवत्यौ
arūpavatyau
|
अरूपवतीः
arūpavatīḥ
|
Instrumental |
अरूपवत्या
arūpavatyā
|
अरूपवतीभ्याम्
arūpavatībhyām
|
अरूपवतीभिः
arūpavatībhiḥ
|
Dativo |
अरूपवत्यै
arūpavatyai
|
अरूपवतीभ्याम्
arūpavatībhyām
|
अरूपवतीभ्यः
arūpavatībhyaḥ
|
Ablativo |
अरूपवत्याः
arūpavatyāḥ
|
अरूपवतीभ्याम्
arūpavatībhyām
|
अरूपवतीभ्यः
arūpavatībhyaḥ
|
Genitivo |
अरूपवत्याः
arūpavatyāḥ
|
अरूपवत्योः
arūpavatyoḥ
|
अरूपवतीनाम्
arūpavatīnām
|
Locativo |
अरूपवत्याम्
arūpavatyām
|
अरूपवत्योः
arūpavatyoḥ
|
अरूपवतीषु
arūpavatīṣu
|