| Singular | Dual | Plural |
Nominativo |
विदीधितिः
vidīdhitiḥ
|
विदीधिती
vidīdhitī
|
विदीधितयः
vidīdhitayaḥ
|
Vocativo |
विदीधिते
vidīdhite
|
विदीधिती
vidīdhitī
|
विदीधितयः
vidīdhitayaḥ
|
Acusativo |
विदीधितिम्
vidīdhitim
|
विदीधिती
vidīdhitī
|
विदीधितीन्
vidīdhitīn
|
Instrumental |
विदीधितिना
vidīdhitinā
|
विदीधितिभ्याम्
vidīdhitibhyām
|
विदीधितिभिः
vidīdhitibhiḥ
|
Dativo |
विदीधितये
vidīdhitaye
|
विदीधितिभ्याम्
vidīdhitibhyām
|
विदीधितिभ्यः
vidīdhitibhyaḥ
|
Ablativo |
विदीधितेः
vidīdhiteḥ
|
विदीधितिभ्याम्
vidīdhitibhyām
|
विदीधितिभ्यः
vidīdhitibhyaḥ
|
Genitivo |
विदीधितेः
vidīdhiteḥ
|
विदीधित्योः
vidīdhityoḥ
|
विदीधितीनाम्
vidīdhitīnām
|
Locativo |
विदीधितौ
vidīdhitau
|
विदीधित्योः
vidīdhityoḥ
|
विदीधितिषु
vidīdhitiṣu
|