Singular | Dual | Plural | |
Nominativo |
अरूपकः
arūpakaḥ |
अरूपकौ
arūpakau |
अरूपकाः
arūpakāḥ |
Vocativo |
अरूपक
arūpaka |
अरूपकौ
arūpakau |
अरूपकाः
arūpakāḥ |
Acusativo |
अरूपकम्
arūpakam |
अरूपकौ
arūpakau |
अरूपकान्
arūpakān |
Instrumental |
अरूपकेण
arūpakeṇa |
अरूपकाभ्याम्
arūpakābhyām |
अरूपकैः
arūpakaiḥ |
Dativo |
अरूपकाय
arūpakāya |
अरूपकाभ्याम्
arūpakābhyām |
अरूपकेभ्यः
arūpakebhyaḥ |
Ablativo |
अरूपकात्
arūpakāt |
अरूपकाभ्याम्
arūpakābhyām |
अरूपकेभ्यः
arūpakebhyaḥ |
Genitivo |
अरूपकस्य
arūpakasya |
अरूपकयोः
arūpakayoḥ |
अरूपकाणाम्
arūpakāṇām |
Locativo |
अरूपके
arūpake |
अरूपकयोः
arūpakayoḥ |
अरूपकेषु
arūpakeṣu |