Singular | Dual | Plural | |
Nominativo |
अरोध्यः
arodhyaḥ |
अरोध्यौ
arodhyau |
अरोध्याः
arodhyāḥ |
Vocativo |
अरोध्य
arodhya |
अरोध्यौ
arodhyau |
अरोध्याः
arodhyāḥ |
Acusativo |
अरोध्यम्
arodhyam |
अरोध्यौ
arodhyau |
अरोध्यान्
arodhyān |
Instrumental |
अरोध्येन
arodhyena |
अरोध्याभ्याम्
arodhyābhyām |
अरोध्यैः
arodhyaiḥ |
Dativo |
अरोध्याय
arodhyāya |
अरोध्याभ्याम्
arodhyābhyām |
अरोध्येभ्यः
arodhyebhyaḥ |
Ablativo |
अरोध्यात्
arodhyāt |
अरोध्याभ्याम्
arodhyābhyām |
अरोध्येभ्यः
arodhyebhyaḥ |
Genitivo |
अरोध्यस्य
arodhyasya |
अरोध्ययोः
arodhyayoḥ |
अरोध्यानाम्
arodhyānām |
Locativo |
अरोध्ये
arodhye |
अरोध्ययोः
arodhyayoḥ |
अरोध्येषु
arodhyeṣu |