| Singular | Dual | Plural |
Nominativo |
अर्ककान्ता
arkakāntā
|
अर्ककान्ते
arkakānte
|
अर्ककान्ताः
arkakāntāḥ
|
Vocativo |
अर्ककान्ते
arkakānte
|
अर्ककान्ते
arkakānte
|
अर्ककान्ताः
arkakāntāḥ
|
Acusativo |
अर्ककान्ताम्
arkakāntām
|
अर्ककान्ते
arkakānte
|
अर्ककान्ताः
arkakāntāḥ
|
Instrumental |
अर्ककान्तया
arkakāntayā
|
अर्ककान्ताभ्याम्
arkakāntābhyām
|
अर्ककान्ताभिः
arkakāntābhiḥ
|
Dativo |
अर्ककान्तायै
arkakāntāyai
|
अर्ककान्ताभ्याम्
arkakāntābhyām
|
अर्ककान्ताभ्यः
arkakāntābhyaḥ
|
Ablativo |
अर्ककान्तायाः
arkakāntāyāḥ
|
अर्ककान्ताभ्याम्
arkakāntābhyām
|
अर्ककान्ताभ्यः
arkakāntābhyaḥ
|
Genitivo |
अर्ककान्तायाः
arkakāntāyāḥ
|
अर्ककान्तयोः
arkakāntayoḥ
|
अर्ककान्तानाम्
arkakāntānām
|
Locativo |
अर्ककान्तायाम्
arkakāntāyām
|
अर्ककान्तयोः
arkakāntayoḥ
|
अर्ककान्तासु
arkakāntāsu
|