| Singular | Dual | Plural |
Nominativo |
अकर्मण्या
akarmaṇyā
|
अकर्मण्ये
akarmaṇye
|
अकर्मण्याः
akarmaṇyāḥ
|
Vocativo |
अकर्मण्ये
akarmaṇye
|
अकर्मण्ये
akarmaṇye
|
अकर्मण्याः
akarmaṇyāḥ
|
Acusativo |
अकर्मण्याम्
akarmaṇyām
|
अकर्मण्ये
akarmaṇye
|
अकर्मण्याः
akarmaṇyāḥ
|
Instrumental |
अकर्मण्यया
akarmaṇyayā
|
अकर्मण्याभ्याम्
akarmaṇyābhyām
|
अकर्मण्याभिः
akarmaṇyābhiḥ
|
Dativo |
अकर्मण्यायै
akarmaṇyāyai
|
अकर्मण्याभ्याम्
akarmaṇyābhyām
|
अकर्मण्याभ्यः
akarmaṇyābhyaḥ
|
Ablativo |
अकर्मण्यायाः
akarmaṇyāyāḥ
|
अकर्मण्याभ्याम्
akarmaṇyābhyām
|
अकर्मण्याभ्यः
akarmaṇyābhyaḥ
|
Genitivo |
अकर्मण्यायाः
akarmaṇyāyāḥ
|
अकर्मण्ययोः
akarmaṇyayoḥ
|
अकर्मण्यानाम्
akarmaṇyānām
|
Locativo |
अकर्मण्यायाम्
akarmaṇyāyām
|
अकर्मण्ययोः
akarmaṇyayoḥ
|
अकर्मण्यासु
akarmaṇyāsu
|