| Singular | Dual | Plural |
Nominativo |
अर्कविधम्
arkavidham
|
अर्कविधे
arkavidhe
|
अर्कविधानि
arkavidhāni
|
Vocativo |
अर्कविध
arkavidha
|
अर्कविधे
arkavidhe
|
अर्कविधानि
arkavidhāni
|
Acusativo |
अर्कविधम्
arkavidham
|
अर्कविधे
arkavidhe
|
अर्कविधानि
arkavidhāni
|
Instrumental |
अर्कविधेन
arkavidhena
|
अर्कविधाभ्याम्
arkavidhābhyām
|
अर्कविधैः
arkavidhaiḥ
|
Dativo |
अर्कविधाय
arkavidhāya
|
अर्कविधाभ्याम्
arkavidhābhyām
|
अर्कविधेभ्यः
arkavidhebhyaḥ
|
Ablativo |
अर्कविधात्
arkavidhāt
|
अर्कविधाभ्याम्
arkavidhābhyām
|
अर्कविधेभ्यः
arkavidhebhyaḥ
|
Genitivo |
अर्कविधस्य
arkavidhasya
|
अर्कविधयोः
arkavidhayoḥ
|
अर्कविधानाम्
arkavidhānām
|
Locativo |
अर्कविधे
arkavidhe
|
अर्कविधयोः
arkavidhayoḥ
|
अर्कविधेषु
arkavidheṣu
|